Prachi Prajna (Dec 2019)

https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxwcmFhY2hpcHJham5hYXxneDozNmIzODY4YjdlMzhlOWJh

  • डॉ. श्रीमन्तचटर्जी

Journal volume & issue
Vol. 5, no. IX
pp. 259 – 265

Abstract

Read online

एकः शब्दः सम्यग्ज्ञातः सुष्ठुप्रयुक्तः स्वर्गे लोके च कामधुग्भवतीति (महाभाष्यम्-६-१-८४) धिया शब्दानां तदवयवानां वर्णानाम् उत्पत्त्युच्चारणविषये सविशेषं ध्यानं दातव्यमस्ति। अत्रास्मिन् शोधे स्वरविसर्गयोः सम्बन्धः; ह-कारविसर्गयोः, म-कारानुस्वारयोश्च उच्चारणे भेदस्तथा वर्णोत्पत्त्युच्चारणशैल्यां सामाजिकचिन्तनमित्यादिकम् आलोचनपुरःसरं प्रक्रियायाः एतस्याः वैज्ञानिकत्वमुपवर्णितं वर्तते।