Prachi Prajna (Dec 2019)

मधुसूदनसरस्वतीविरचिते कृष्णकुतूहले काव्यसौन्दर्यविचारः

  • SAMIRAN RAY

Journal volume & issue
Vol. 5, no. IX
pp. 228 – 238

Abstract

Read online

संस्कृतसाहित्ये अङ्गुलीपर्वसु नर्तितनामधेयेषु कविपुङ्गवेषु भक्तवरेण्य: मधुसूदनसरस्वती सर्वदा मूर्धनि राजते इत्यत्र नास्ति मनागपि आरेक: । अद्वैतवेदान्ती मधुसूदनसरस्वती नैकेषां प्रसिद्धग्रथानां रचयिता । अस्य कृष्णकुतूहलम् इति नाटकं बिभर्ति किञ्चन माहात्म्यमिति कथने स्वल्पापि अतिशयोक्ति: न विद्यते इति प्रतीमोवयम् । प्रकृते लेखे कवे: काव्यगुणान्, रसान्, अलङ्कारान् इत्यादीन् भृशं व्यामार्क्षीत् लेखक:।